वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥७०३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥७०३॥

मन्त्र उच्चारण
पद पाठ

य꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । व꣣य꣢म् । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रिय꣢म् । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । न । श꣣ꣳसिषम् ॥७०३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 703 | (कौथोम) 1 » 1 » 20 » 1 | (रानायाणीय) 1 » 6 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ३५ पर परमेश्वरोपासना विषय में व्याख्या हो चुकी है। यहाँ आत्मोद्बोधन का विषय है।

पदार्थान्वयभाषाः -

हे भाइयो ! मैं (यज्ञायज्ञा) प्रत्येक यज्ञ में (वः) तुम्हें (अग्नये) अपने अन्तरात्मा में अग्नि प्रज्वलित करने के लिये प्रेरित करता हूँ। (गिरागिरा च) और प्रत्येक वाणी द्वारा (दक्षसे) आत्मोन्नति के लिऐ, प्रेरित करता हूँ। (वयम्) हम सब मिल कर (अमृतम्) अमर, (जातवेदसम्) उत्पन्न पदार्थों के ज्ञाता जीवात्मा को (प्रप्र) अधिकाधिक प्रोद्बोधन देते हैं। मैं अलग भी (मित्रं न) मित्र के समान (प्रियम्) प्रिय उस जीवात्मा का (प्रप्र शंसिषम्) अधिकाधिक गुणकीर्तन करता हूँ ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्य के अन्तरात्मा के अन्दर महान् शक्ति छिपी पड़ी है, उसे जगाकर बड़े-बड़े कार्य सिद्ध किये जा सकते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३५ क्रमाङ्के परमेश्वरोपासना-विषये व्याख्याता। अत्रात्मोद्बोधनविषयमाह।

पदार्थान्वयभाषाः -

हे भ्रातरः ! अहम् (यज्ञायज्ञा) प्रतियज्ञम् (वः) युष्मान् (अग्नये) स्वात्मनि अग्निं प्रज्वालयितुम् प्रेरयामि। (गिरागिरा च) वाचा वाचा च (दक्षसे) स्वात्मानम् उन्नेतुं प्रेरयामि। (वयम्) वयं सर्वे मिलित्वा (अमृतम्) अमरणधर्माणम्, (जातवेदसम्) उत्पन्नानां पदार्थानां वेत्तारं जीवात्मानम् (प्रप्र) प्रशंसामः प्रशंसामः, प्रोद्बोधयामः इत्यर्थः। अहं पृथगपि (मित्रं न) सुहृदमिव (प्रियम्) प्रीतिपात्रम् तं जीवात्मानम् (प्रप्र शंसिषम्) प्रकर्षेण स्तौमि, तद्गुणान् कीर्तयामि ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यस्यान्तरात्मनि महती शक्तिर्निहितास्ति, तां प्रोद्बोध्य महान्ति कार्याणि साद्धुं शक्यन्ते ॥१॥

टिप्पणी: १. ऋ० ६।४८।१, य० २७।४२, साम० ३५। २. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च विद्वत्कर्तव्यविषये व्याख्यातः।